संस्कृत की गिनती

लिंग मे गिनती संस्कृत की
संख्या पुल्लिंग/पुल्लिङ्ग स्त्रीलिंग/स्त्रीलिङ्ग नपुंसकलिंग/नपुंसकलिङ्ग
शून्यम्
एकः एका एकम्
द्वौ द्वे
त्रयः तिस्रः त्रीणि
चत्वारः चतस्रः चत्वारि

० - शून्यम्

१ - एकः (पुल्लिंग), एका (स्त्रीलिंग) , एकम् (नपुंसकलिंग),

२ -द्वौ, द्वे

३ - त्रयः,तिस्रः,त्रीणि

४ -चत्वारः चतस्रः, चत्वारि

चार (४) के बाद सभी संखाएँ सभी लिंगों में एकसमान रूप में होती हैं।

संख्या पुल्लिंग/पुल्लिङ्ग स्त्रीलिंग/स्त्रीलिङ्ग नपुंसकलिंग/नपुंसकलिङ्ग
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
१० दश दश दश

५ - पंच/पञ्च

६ - षट् ,

७ - सप्त ,

८ - अष्ट ,

९ - नव ,

१० - दश ,

(११ से ४० तक २ के लिये द्वा , ३ के लिये त्रय: / त्रयो , ८ के लिये अष्टा का प्रयोग होता है।

और ४० के उपर २ के लिये द्वि , ३ के लिये त्रि, तथा ८ के लिये अष्ट प्रयोग किए जाते हैं । )

११ - एकादश , १२ - द्वादश , १३ - त्रयोदश , १४ - चतुर्दश , १५ - पंचदश

१६ - षोडश , १७ - सप्तदश , १८ - अष्टादश , १९ - नवदश/ऊनविंशतिः/एकोनविंशतिः , २० - विंशति: ,

२१ - एकविंशतिः , २२ - द्वाविंशतिः , २३ - त्रयोविंशति: , २४ - चतुर्विंशतिः , २५ - पंचविंशतिः

२६ - षड्‌विंशतिः , २७ - सप्तविंशतिः , २८ - अष्टाविंशतिः , २९ - नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत् , ३० - त्रिंशत् ,

४० - चत्वारिंशत् , ५० - पंचाशत्

एकपञ्चाशत्‌ , द्विपञ्चापञ्चाशत् , त्रिपञ्चाशत् , चतुर्पञ्चाशत् , पञ्चपञ्चाशत्

६० - षष्टिः , ७० - सप्ततिः , ८० - अशीतिः ,

एकाशीति: , द्-व्य-शीतिः , त्र्यशीतिः , चतुराशीतिः , पञ्चाशीतिः ,

षडशीतिः , सप्ताशीतिः , अष्टाशीतिः , (८९ - नवाशीतिः वा एकोननवति: वा)

९० - नवतिः

सौ/शत(१००)- शतम्

हज़ार/सहस्र - सहस्रम् १० हज़ार/१० सहस्र- अयुतम्

लाख/लक्ष (सौ/शत सहस्र)- लक्षम्

करोड़ (सौ/शत लाख)- कोटिः

अरब (सौ/शत करोड़)- अर्बुदम्

खरब (सौ/शत अरब)- खर्वम्

नील (सौ/शत खरब) - नीलम्

पद्म (सौ/शत नील)- पद्मम्

आधा - अर्द्धम्

एक पाव - पादम्, अर्द्धार्द्धम्

पूरा - पूर्णम्

अनन्त - अनन्तम्

बाहरी कड़ियाँ संपादित करें

Sanskrit Counting Archived 2022-05-18 at the वेबैक मशीन

संदर्भ संपादित करें