देवी सूक्तम् ऋग्वेद का एक मंत्र है जिसे अम्भ्राणी सूक्तम् भी कहते हैं। इसमें ८ श्लोक हैं। यह वाक् (वाणी) को समर्पित है।

यह सूक्त वर्तमान काल में भी हिन्दुओं द्वारा प्रयुक्त है। देवी महात्म्यम् के पाठ के बाद देवी सूक्त का भी पाठ किया जाता है।

सूक्त कुछ इस प्रकार है -

नमो देव्यै महादेव्यै शिवायै सततम् नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम्।। १।।

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै च इन्दुरूपिण्यै सुखायै सततम् नमः।। २।।

कल्याण्यै प्रणताम् वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैर्ऋत्यै भूभृताम् लक्ष्म्यै शर्वाण्यै ते नमो नमः।। ३।।

दुर्गायै दुर्गपारायै सारायै सर्व कारिण्यै। ख्यात्यै तथैव कृष्णायै धूम्रायै सततम् नमः।। ४।।

अति सौम्याति रौद्रायै नताः तस्यै नमो नमः। नमो जगत् प्रतिष्ठायै देव्यै कृत्यै नमो नमः।। ५।।

या देवी सर्वभूतेषू विष्णु मायेति शब्दिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ६ ॥

या देवी सर्वभूतेषू चेतनेत्यभिधीयते। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ७ ॥

या देवी सर्वभूतेषू बुद्धि रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ८ ॥

या देवी सर्वभूतेषू निद्रा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ९ ॥

या देवी सर्वभूतेषू क्षुधा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ १० ॥

यादेवी सर्वभूतेषू छाया रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥११॥

या देवी सर्वभूतेषू शक्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१२॥

या देवी सर्वभूतेषू तृष्णा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१३॥

या देवी सर्वभूतेषू क्षान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१४॥

या देवी सर्वभूतेषू जाति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१५॥

या देवी सर्वभूतेषू लज्जा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१६॥

या देवी सर्वभूतेषू शान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१७॥

या देवी सर्वभूतेषू श्रद्धा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१८॥

या देवी सर्वभूतेषू कान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१९॥

या देवी सर्वभूतेषू लक्ष्मी रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥२०॥

या देवी सर्वभूतेषू वृत्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥२१॥

या देवी सर्वभूतेषू स्मृति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २२ ॥

या देवी सर्वभूतेषू दया रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २३ ॥

या देवी सर्वभूतेषू तुष्टि रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २४ ॥

या देवी सर्वभूतेषू मातृ रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २५ ॥

या देवी सर्वभूतेषू भ्रान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २६ ॥

इन्द्रियाणाम् अधिष्ठात्री भूतानाम् च अखिलेषु या। भूतेषु सततम् तस्यै व्याप्ति देव्यै नमो नमः ॥ २७ ॥

चिति रूपेण या कृत्स्नमेतद् व्याप्त स्थिता जगत्। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २८ ॥

स्तुता सुरैः पूर्वम् अभीष्ट संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता। करोतु सा नः शुभहेतुः ईश्वरी शुभानि भद्राणि अभिहन्तु चापदः ॥ २९ ॥

या साम्प्रतम् चोद्धत दैत्य तापितैः अस्माभिः ईशा च सुरैः नमश्यते। या च स्मृता तत्क्षणम् एव हन्ति नः सर्वा पदः भक्ति विनम्र मूर्त्तिभिः ॥ ३० ॥

इन्हें भी देखें संपादित करें

बाहरी कड़ियाँ संपादित करें