वार्ता:राष्ट्रीय प्रौद्योगिकी संस्थान

राष्ट्रीय प्रौदगीकी संस्थापनं प्रारम्भिकावस्थायां इञ्जिनीयरिङ्गविश्वविद्यालयेन नाम्ना ज्ञायते आसीत् । तमे वर्षे भारतसरकारस्य मानवसंसाधनः विकासमन्त्रालयः अस्य महाविद्यालयस्य स्तरं वर्धयित्वा अस्य नाम भारतीयप्रौद्यगीकि संस्थानमिति स्थापना अकरोत्।भारते तकनीकि शिक्षाक्षेत्रेषु शिक्षणस्य स्तरः विद्य़ारि

पृष्ठ "राष्ट्रीय प्रौद्योगिकी संस्थान" पर वापस जाएँ।