223.238.202.49 के सदस्य योगदान

योगदान खोजेंविस्तार करेंछोटा करें
⧼contribs-top⧽
⧼contribs-date⧽

17 सितंबर 2021

  • 20:0320:03, 17 सितंबर 2021 अन्तर इतिहास +5 चायकुछ नहीं टैग: Reverted यथादृश्य संपादिका मोबाइल संपादन मोबाइल वेब संपादन
  • 20:0020:00, 17 सितंबर 2021 अन्तर इतिहास +12,044 चाय।। चल चायपाने ।। ✍✍✍✍ मित्रम्मदीयं हि नवीननामा, द्विजैस्सदा यो गदितस्तिवारी नब्बू जना यं च वदन्ति भूयः, स बोधयेन्मां चल चायपाने ।।१।। प्रभातकाले च दिनान्तकाले, मध्याह्नकालेऽपि च यः कदाचित् निद्राम्मदीयामपसार्य वक्ति- चल चायपाने! चल चायपाने ।।२।। कार्यस्य विश्रान्तिमवाप्तुकामः मस्तिष्कसंस्फूर्त्तिमवाप्तुकामः। शास्त्रस्य तत्त्वं परिलभ्यतां रे! चल चायपाने! चल चायपाने ।।३।। काव्यानि यस्मात्परिसंस्फुरन्ति, खेदश्च शोकः परिणाशमेति नव्यास्तरङ्गाः हृदये सरन्ति, तस्माद्द्वि... टैग: Reverted Emoji मोबाइल संपादन मोबाइल वेब संपादन
  • 19:5519:55, 17 सितंबर 2021 अन्तर इतिहास +41 संस्कृत कवियों की सूचीहिमांशु गौड़, संस्कृत कवि टैग: यथादृश्य संपादिका मोबाइल संपादन मोबाइल वेब संपादन