"विष्णुसहस्रनाम": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 7:
ॐ नमो भगवते वासुदेवाय । <br/>
 
ॐ विश्वं विष्णुरविष्णु:-वषठ्कारो भूत-भव्य-भवत-प्रभुः । <br/>
भूत-क्ड़ितकृत भूत-भ्ड़िदभृत भावो भूतात्मा भूतभावनः ।।( ) ।।
 
पूतात्मा परमात्मा च मुक्तानां परमा गतिः । <br/>
अव्ययः पुरुशः साक्शीसाक्षी क्शेत्रज्नोक्षेत्रज्ञो अक्शरअक्षर एव च ।।( ) ।।
 
योगो योग-विदां नेता प्रधान-पुरुशेश्वरः । <br/>
नारसिम्हनारसिंह-वपुः श्रीमान केशवः पुरुशोत्तमः ।।( ) ।।
 
सर्वः शर्वः शिवः स्थाणुरस्थाणु: भूतादिरभूतादि: निधिरनिधि:-अव्ययः । <br/>
संभवो भावनो भर्ता प्रभवः प्रभुरप्रभु:-ईश्वरः ।।( ) ।।
 
स्वयंभूः शम्भुरशम्भु: आदित्यः पुष्कराक्शोपुष्कराक्षो महास्वनः । <br/>
अनादि-निधनो धाता विधाता धातुरुत्तमः ।।( ) ।।
 
अप्रमेयो ह्ड़िशीकेशःहृषीकेशः पद्मनाभो-अ-मरप्रभुःअमरप्रभुः । <br/>
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।।( ) ।।
 
अग्राह्यः शाश्वतः क्ड़िष्णोकृष्णो लोहिताक्शःलोहिताक्षः प्रतर्दनः । <br/>
प्रभूतः त्रिककुब-धाम पवित्रं मण्गलंमंगलं परमपरं ।।( ) ।।
 
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । <br/>
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।।( ) ।।
 
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । <br/>
अनुत्तमो दुराधर्षः क्ड़ितज्ञःकृतज्ञः क्ड़ितिरकृति:-आत्मवान ।।( ) ।।
 
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः । <br/>
अहः सम्वत्सरोसंवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।।( १०) ।।
 
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर सर्वादि:-अच्युतः । <br/>
व्ड़िषाकपिर वृषाकपि:-अमेयात्मा सर्व-योग-विनिःस्स्ड़ितःविनिःसृतः ।।( ११) ।।
 
वसुरवसु:-वसुमनाः सत्यः समात्मा संमितः समः । <br/>
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। १२ ।।
अमोघः पुण्डरीकाक्शो व्ड़िषकर्मा व्ड़िषाक्ड़ितिः ।।(१२)
 
रुद्रो बहु-शिरा बभ्रुरबभ्रु: विश्वयोनिः-शुचि-श्रवाः । <br/>
अम्ड़ितःअमृतः शाश्वतः-स्थाणुरस्थाणु:-वरारोहो महातपाः ।।( १३) ।।
 
सर्वगः सर्वविदसर्वविद्-भानुह्रभानु:-विष्वक-सेनो जनार्दनः । <br/>
वेदो वेदविद-अव्यण्गोअव्यंगो वेदाण्गोवेदांगो वेदवितवेदवित् कविः ।।( १४) ।।
 
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः । <br/>
लोकाध्यक्शः सुराध्यक्शो धर्माध्यक्शः क्ड़िता-क्ड़ितः । <br/>
चतुरात्मा चतुर्व्यूहसचतु:-चतुरव्यूह:-दम्श्ट्रशचतु:-चतुरदंष्ट्र:-चतु:-भुजः ।।( १५) ।।
 
भ्राजिष्णुरभ्राजिष्णु:-भोजनं भोक्ता सहिष्णुरसहिष्णु:-जगदादिजः । <br/>
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।।( १६) ।।
 
उपेन्द्रोउपेंद्रो वामनः प्राम्शुरप्रांशु:-अमोघः शुचिरशुचि:-ऊर्जितः । <br/>
अतीन्द्रःअतींद्रः सम्ग्रहःसंग्रहः सर्गो ध्ड़ितात्माधृतात्मा नियमो यमः ।।( १७) ।।
 
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । <br/>
अति-इन्द्रियोइंद्रियो महामायो महोत्साहो महाबलः ।।( १८) ।।
 
महाबुद्धिरमहाबुद्धि:-महा-वीर्यो महा-शक्तिरशक्ति: महा-द्युतिः । <br/>
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-ध्ड़िकधृक ।।( १९) ।।
 
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । <br/>
अनिरुद्धः सुरानन्दोसुरानंदो गोविन्दोगोविंदो गोविदां-पतिः ।।( २०) ।।
 
मरीचिरमरीचि:-दमनो हम्सःहंसः सुपर्णो भुजगोत्तमः । <br/>
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।।( २१) ।।
 
अम्ड़ित्युःअमृत्युः सर्व-द्ड़िकदृक् सिम्हःसिंहः सन-धाता सन्धिमानसंधिमान स्थिरः । <br/>
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिःआसुरारिहा ।।( २२) ।।
 
गुरुः-गुरुतमो धामः सत्यः-सत्य-पराक्रमः । <br/>
निमिषो-अ-निमिषः स्रग्वी वाचस्पतिरवाचस्पति:-उदार-धीः ।।( २३) ।।
 
अग्रणीरअग्रणी:-ग्रामणीः श्रीमान न्यायो नेता समीरणः । <br/>
सहस्र-मूर्धा विश्वात्मा सहस्राक्शःसहस्राक्षः सहस्रपात ।।( २४) ।।
 
आवर्तनो निव्ड़ित्तात्मानिवृत्तात्मा सम्व्ड़ितःसंवृतः सं-प्रमर्दनः । <br/>
अहः स्सम्वर्तकोसंवर्तको वन्हिरवह्निः अनिलो धरणीधरः ।।( २५) ।।
 
सुप्रसादः प्रसन्नात्मा विश्वविश्वधृक्-ध्ड़िग-विश्वभुगविश्वभुक्-विभुः । <br/>
सत्कर्ता सत्क्ड़ितःसकृतः साधुरसाधु: जह्नुरजह्नु:-नारायणो नरः ।।( २६) ।।
 
असन्ख्येयोअसंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-क्ड़ितकृत्-षुचिःशुचिः । <br/>
सिद्धार्थः सिद्धसन्कल्पःसिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।।( २७) ।।
 
वृषाही वृषभो विष्णु:-वृषपर्वा वृषोदरः । <br/>
व्ड़िषाही व्ड़िषभो विष्णुर-व्ड़िषपर्वा व्ड़िषोदरः । <br/>
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।।( २८) ।।
 
सुभुजो दुर्धरो वाग्मी महेन्द्रोमहेंद्रो वसुदो वसुः । <br/>
नैक-रूपो ब्ड़िहदबृहद-रूपः शिपिविष्टः प्रकाशनः ।।( २९) ।।
 
ओजसओज:-तेजो-द्युतिधरः प्रकाश-अत्माआत्मा प्रतापनः । <br/>
ड़िद्दःऋद्धः स्पष्टाक्शरोस्पष्टाक्षरो मन्त्रशमंत्र:-चन्द्रान्शुरचंद्रांशु:-भास्कर-द्युतिः ।।( ३०) ।।
 
अम्ड़ितांशूद्भवोअमृतांशूद्भवो भानुः शशबिन्दुःशशबिंदुः सुरेश्वरः । <br/>
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।।( ३१) ।।
 
भूत-भव्य-भवनभवत्-नाथः पवनः पावनो-अनलः । <br/>
कामहा कामक्ड़ितकामकृत-कान्तःकांतः कामः कामप्रदः प्रभुः ।।( ३२) ।।
 
युगादि-क्ड़ितकृत Yुगावर्तोयुगावर्तो नैकमायो महाशनः । <br/>
अद्ड़िश्योअदृश्यो व्यक्तरूपश्च सहस्रजिद अनन्दजितसहस्रजित्-अनंतजित ।।( ३३) ।।
 
इष्टो विशिष्टः शिष्टेष्टः शिखण्डीशिखंडी नहुषो व्ड़िषःवृषः । <br/>
क्रोधहा क्रोधक्ड़ितक्रोधकृत कर्ता विश्वबाहुरविश्वबाहु: महीधरः ।।( ३४) ।।
 
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । <br/>
अपाम निधिरधिष्टानमनिधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।।( ३५) ।।
 
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः । <br/>
वासुदेवो ब्ड़िहदबृहद भानुरभानु: आदिदेवः पुरन्दरःपुरंदरः ।।( ३६) ।।
 
अशोक:-स्तारणतारण:-स्तारःतारः शूरः शौरिर्जनेSःवरःशौरि:-जनेश्वर: । <br/>
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्शणःपद्मनिभेक्षणः ।।( ३७) ।।
 
पद्मनाभो-अरविन्दाक्शःअरविंदाक्षः पद्मगर्भः शरीरभ्ड़ितशरीरभृत । <br/>
महर्धि-ड़िद्धोहऋद्धो व्ड़िद्धात्मावृद्धात्मा महाक्शोमहाक्षो गरुडध्वजः ।।( ३८) ।।
 
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । <br/>
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। ३९ ।।
सर्वलक्शण लक्शण्यो लक्श्मीवान समितिन्जयः ।।(३९)
 
विक्शरोविक्षरो रोहितो मार्गो हेतुरहेतु: दामोदरः सहः । <br/>
महीधरो महाभागो वेगवान-अमिताशनः ।।( ४०) ।।
 
उद्भवः क्शोभणोक्षोभणो देवः श्रीगर्भः परमेश्वरः । <br/>
करणं कारणं कर्ता विकर्ता गहनो गुहः ।।( ४१) ।।
 
व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो-ध्रुवः । <br/>
परर्र्द्विः परमस्पश्टह-तुष्टः पुष्टः शुभेक्शणः ।।( ४२) ।।
 
रामो विरामो विरजो मार्गो नेयो नयो-अनयः । <br/>
वीरः शक्तिमतां श्रेष्टः धर्मो धर्मविदुत्तमः ।।( ४३) ।।
 
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः प्ड़िथुः । <br/>
हिरण्यगर्भः शत्रुग़ःणो व्याप्तो वायुरधोक्शजः ।।( ४४) ।।
 
ड़ितुः सुदर्शनः कालः परमेष्ठी परिग्रहः । <br/>
उग्रः समVअत्सरो दक्शो विश्रामो विश्व-दक्शिणः ।।( ४५) ।।
 
विस्तारः स्थावरह स्थाणुः प्रमाणं बीजमव्ययम । <br/>
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।।( ४६) ।।
 
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः । <br/>
नक्शत्रनेमिर नक्शत्री क्शमः क्शामः समीहनः ।।( ४७) ।।
 
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । <br/>
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम ।।( ४८) ।।
 
सुव्रतः सुमुखः सूक्श्मः सुघोषः सुखदः सुह्ड़ित । <br/>
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।।( ४९) ।।
 
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मक्ड़ित । <br/>
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।।( ५०) ।।
 
धर्मगुब धर्मक्ड़िद धर्मी सदसत्क्शर अक्शरम । <br/>
अविज्ञाता सहस्त्रांशुर विधाता क्ड़ितलक्शणः ।।( ५१) ।।
 
गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः । <br/>
आदिदेवो महादेवो देवेशो देवभ्ड़िद गुरुः ।।( ५२) ।।
 
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । <br/>
शरीर भूतभ्ड़िद्भोक्ता कपीन्द्रो भूरिदक्शिणः ।।( ५३) ।।
 
सोमपो-अम्ड़ितपः सोमः पुरुजित पुरुसत्तमः । <br/>
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ।।( ५४) ।।
 
जीवो विनयिता-साक्शी मुकुन्दो-अमितविक्रमः । <br/>
अम्भोनिधिरनन्तात्मा महोदधिशयो-अन्तकः ।।( ५५) ।।
 
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । <br/>
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ।।( ५६) ।।
 
महर्षिः कपिलाचार्यः क्ड़ितज्ञो मेदिनीपतिः । <br/>
त्रिपदस्त्रिदशाध्यक्शो महाश्ड़िण्गः क्ड़ितान्तक्ड़ित ।।( ५७) ।।
 
महावराहो गोविन्दः सुषेणः कनकाण्गदी । <br/>
गुह्यो गभीरो गहनो गुप्तश्चक्र-गदाधरः ।।( ५८) ।।
 
वेधाः स्वाण्गोजितः क्ड़िष्णो द्ड़िढः सन्कर्षणोअच्युतः । <br/>
वरूणो वारुणो व्ड़िक्शः पुष्कराक्शो महामनाः ।।( ५९) ।।
 
भगवान भगहानन्दी वनमाली हलायुधः । <br/>
आदित्यो ज्योतिरादित्यः सहीष्णुर-गतिसत्तमः ।।( ६०) ।।
 
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । <br/>
दिविह-स्प्ड़िक सर्वद्ड़िक व्यासो वाचस्पतिर-अयोनिजः ।।( ६१) ।।
 
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक । <br/>
सन्न्यासक्ड़ित-छमः शान्तो निष्ठा शान्तिः परायणम ।।( ६२) ।।
 
शुभाण्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । <br/>
गोहितो गोपतिर्गोप्ता व्ड़िषभाक्शो व्ड़िषप्रियः ।।( ६३) ।।
 
अनिवर्ती निव्ड़ित्तात्मा संक्शेप्ता क्शेमक्ड़ित-षिवः । <br/>
श्रीवत्सवक्शाः श्रीवासः श्रीपतिः श्रीमतां वरः ।।( ६४) ।।
 
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । <br/>
श्रीधरः श्रीकरः श्रेयः श्रीमाण-ल्लोकत्रयाश्रयः ।।( ६५) ।।
 
स्वक्शः स्वण्गः शतानन्दो नन्दिर्ज़्Yोर्तिड़्गणेश्वरः । <br/>
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।।( ६६) ।।
 
उदीर्णः सर्वतस-चक्शुरनीशः शाश्वतस्थिरः । <br/>
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।।( ६७) ।।
 
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । <br/>
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।।( ६८) ।।
 
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । <br/>
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।।( ६९) ।।
 
कामदेवः कामपालः कामी कान्तः क्ड़ितागमः । <br/>
अनिर्देश्यवपुर्विष्णुर वीरोअनन्तो धनंजयः ।।( ७०) ।।
 
ब्रह्मण्यो ब्रह्मक्ड़ित ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । <br/>
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।।( ७१) ।।
 
महाक्रमो महाकर्मा महातेजा महोरगः । <br/>
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।।( ७२) ।।
 
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । <br/>
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।।( ७३) ।।
 
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । <br/>
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।।( ७४) ।।
 
सद्गतिः सत्क्ड़ितिः सत्ता सद्भूतिः सत्परायणः । <br/>
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।।( ७५) ।।
 
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः । <br/>
दर्पहा दर्पदो द्ड़िप्तो दुर्धरो-अथापराजितः ।।( ७६) ।।
 
विश्वमूर्तिरंअहामूर्तिर.दीप्तमूर्तिर-अमूर्तिमान । <br/>
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।।( ७७) ।।
 
एको नैकः सवः कः किं यत.तत.पदमनुत्तमम । <br/>
लोकबन्धुर.लोकनाथो माधवो भक्तवत्सलः ।।( ७८) ।।
 
सुवर्णोवर्णो हेमाण्गो वराण्ग.श्चन्दनाण्गदी । <br/>
वीरहा विषमः शून्यो घ्ड़िताशीरऽचलश्चलः ।।( ७९) ।।
 
अमानी मानदो मान्यो लोकस्वामी त्रिलोकध्ड़िक । <br/>
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।।( ८०) ।।
 
तेजोव्ड़िषो द्युतिधरः सर्वशस्त्रभ्ड़ितां वरः । <br/>
प्रग्रहो निग्रहो व्यग्रो नैकश्ड़िण्गो गदाग्रजः ।।( ८१) ।।
 
चतुर्मूर्ति.श्चतुर्बाहु.श्चतुर्व्यूह.श्चतुर्गतिः । <br/>
चतुरात्मा चतुर्भाव.श्चतुर्वेदविदेकपात ।।( ८२) ।।
 
समावर्तो-अनिव्ड़ित्तात्मा दुर्जयो दुरतिक्रमः । <br/>
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।।( ८३) ।।
 
शुभाण्गो लोकसारण्गः सुतन्तु.स्तन्तुवर्धनः । <br/>
इन्द्रकर्मा महाकर्मा क्ड़ितकर्मा क्ड़ितागमः ।।( ८४) ।।
 
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । <br/>
अर्को वाजसनः श्ड़िण्गी जयन्तः सर्वविज-जयी ।।( ८५) ।।
 
सुवर्णबिन्दुरक्शोभ्यः सर्ववागीश्वरेश्वरः । <br/>
महाह्ड़दो महागर्तो महाभूतो महानिधः ।।( ८६) ।।
 
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो-अनिलः
अम्ड़िताशो-अम्ड़ितवपुः सर्वज्ञः सर्वतोमुखः ।।( ८७) ।।
 
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । <br/>
न्यग्रोधो.उदुम्बरो-अश्वत्थ.श्चाणूरान्ध्रनिषूदनः:-चाणूरान्ध्रनिषूदनः ।।( ८८) ।।
 
सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः । <br/>
अमूर्तिरनघो-अचिन्त्यो भयक्ड़ित भयनाशनः ।।( ८९) ।।
 
अणुर्ब्ड़िहत क्ड़िशः स्थूलो गुणभ्ड़िन्निर्गुणो महान । <br/>
अध्ड़ितः स्वध्ड़ितः स्वास्यः प्राग्वन्शो वन्शवर्धनः ।।( ९०) ।।
 
भारभ्ड़ित.कथितो योगी योगीशः सर्वकामदः । <br/>
आश्रमः श्रमणः क्शामः सुपर्णो वायुवाहनः ।।( ९१) ।।
 
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । <br/>
अपराजितः सर्वसहो नियन्ता नियमो यमः ।।( ९२) ।।
 
सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः । <br/>
अभिप्रायः प्रियार्हो-अर्हः प्रियक्ड़ित-प्रीतिवर्धनः ।।( ९३) ।।
 
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः । <br/>
रविर्विरोचनः सूर्यः सविता रविलोचनः ।।( ९४) ।।
 
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । <br/>
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।।( ९५) ।।
 
सनात सनातनतमः कपिलः कपिरव्ययः । <br/>
स्वस्तिदः स्वस्तिक्ड़ित स्वस्ति स्वस्तिभुक स्वस्तिदक्शिणः ।।( ९६) ।।
 
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । <br/>
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।।( ९७) ।।
 
अक्रूरः पेशलो दक्शो दक्शिणः क्शमिणां वरः । <br/>
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।।( ९८) ।।
 
उत्तारणो दुष्क्ड़ितिहा पुण्यो दुःस्वप्ननाशनः । <br/>
वीरहा रक्शणः सन्तो जीवनः पर्यवस्थितः ।।( ९९) ।।
 
अननन्तरूपो-अनन्तश्रीर जितमन्युर भयापहः । <br/>
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ।।( १००) ।।
 
अनादिर्भूर्भुवो लक्श्मीः सुवीरो रुचिराण्गदः । <br/>
जननो जनजन्मादिर भीमो भीमपराक्रमः ।।( १०१) ।।
 
आधारनिलयो-धाता पुष्पहासः प्रजागरः । <br/>
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।।( १०२) ।।
 
प्रमाणं प्राणनिलयः प्राणभ्ड़ित प्राणजीवनः । <br/>
तत्त्वं तत्त्वविदेकात्मा जन्मम्ड़ित्यु.जरातिगः ।।( १०३) ।।
 
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः । <br/>
यज्ञो यज्ञपतिर्यज्वा यज्ञाण्गो यज्ञवाहनः ।।( १०४) ।।
 
यज्ञभ्ड़िद.यज्ञक्ड़िद.यज्ञी यज्ञभुग.यज्ञसाधनः । <br/>
यज्ञान्तक्ड़िद.यज्ञगुह्यमन्नमऽन्नाद एव च ।।( १०५) ।।
 
आत्मयोनिः स्वयंजातो वैखानः सामगायनः । <br/>
देवकीनन्दनः स्रष्टा क्शितीशः पापनाशनः ।।( १०६) ।।
 
शण्खभ्ड़िन्नन्दकी चक्री शार्ण्गर्धन्वा गदाधरः । <br/>
रथाण्गपाणिरऽक्शोभ्यः सर्वप्रहरणायुधः ।।( १०७) ।।
सर्वप्रहरणायुध ॐ नमः इति । <br/> .
 
सर्वप्रहरणायुध ॐ नमः इति । <br/> .
 
वनमालि गदी शार्न्गी शन्खी चक्री च नन्दकी । <br/>