"विष्णुसहस्रनाम": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 130:
करणं कारणं कर्ता विकर्ता गहनो गुहः ।। ४१ ।।
 
व्यवसायो व्यवस्थानः सम्स्थानःसंस्थानः स्थानदो-ध्रुवः । <br/>
परर्र्द्विः परमस्पश्टहपरमस्पष्टः-तुष्टः पुष्टः शुभेक्शणः ।। ४२ ।।
 
रामो विरामो विरजो मार्गो नेयो नयो-अनयः । <br/>
वीरः शक्तिमतां श्रेष्टः धर्मो धर्मविदुत्तमः ।। ४३ ।।
 
वैकुण्ठःवैकुंठः पुरुषः प्राणः प्राणदः प्रणवः प्ड़िथुःपृथुः । <br/>
हिरण्यगर्भः शत्रुग़ःणोशत्रुघ्नो व्याप्तो वायुरधोक्शजःवायुरधोक्षजः ।। ४४ ।।
 
ड़ितुःऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । <br/>
उग्रः समVअत्सरोसंवत्सरो दक्शोदक्षो विश्रामो विश्व-दक्शिणःदक्षिणः ।। ४५ ।।
 
विस्तारः स्थावरहस्थावर: स्थाणुः प्रमाणं बीजमव्ययम । <br/>
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। ४६ ।।
 
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः । <br/>
नक्शत्रनेमिरनक्षत्रनेमि: नक्शत्रीनक्षत्री क्शमःक्षमः क्शामःक्षामः समीहनः ।। ४७ ।।
 
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । <br/>
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तममज्ञानमुत्तमं ।। ४८ ।।
 
सुव्रतः सुमुखः सूक्श्मःसूक्ष्मः सुघोषः सुखदः सुह्ड़ितसुहृत । <br/>
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। ४९ ।।
 
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मक्ड़ितनैककर्मकृत । <br/>
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। ५० ।।
 
धर्मगुब धर्मक्ड़िदधर्मकृद धर्मी सदसत्क्शर अक्शरमसदसत्क्षरं-अक्षरं । <br/>
अविज्ञाता सहस्त्रांशुरसहस्त्रांशु: विधाता क्ड़ितलक्शणःकृतलक्षणः ।। ५१ ।।
 
गभस्तिनेमिः सत्त्वस्थः सिम्होसिंहो भूतमहेश्वरः । <br/>
आदिदेवो महादेवो देवेशो देवभ्ड़िददेवभृद गुरुः ।। ५२ ।।
 
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । <br/>
शरीर भूतभ्ड़िद्भोक्ताभूतभृद्भोक्ता कपीन्द्रोकपींद्रो भूरिदक्शिणःभूरिदक्षिणः ।। ५३ ।।
 
सोमपो-अम्ड़ितपःअमृतपः सोमः पुरुजित पुरुसत्तमः । <br/>
विनयो जयः सत्यसन्धोसत्यसंधो दाशार्हः सात्वतां पतिः ।। ५४ ।।
 
जीवो विनयिता-साक्शीसाक्षी मुकुन्दोमुकुंदो-अमितविक्रमः । <br/>
अम्भोनिधिरनन्तात्माअम्भोनिधिरनंतात्मा महोदधिशयो-अन्तकःअंतकः ।। ५५ ।।
 
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । <br/>
आनन्दोआनंदो नन्दनोनंदनो नन्दःनंदः सत्यधर्मा त्रिविक्रमः ।। ५६ ।।
 
महर्षिः कपिलाचार्यः क्ड़ितज्ञोकृतज्ञो मेदिनीपतिः । <br/>
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। ५७ ।।
त्रिपदस्त्रिदशाध्यक्शो महाश्ड़िण्गः क्ड़ितान्तक्ड़ित ।। ५७ ।।
 
महावराहो गोविन्दःगोविंदः सुषेणः कनकाण्गदीकनकांगदी । <br/>
गुह्यो गभीरो गहनो गुप्तश्चक्र-गदाधरः ।। ५८ ।।
 
वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः । <br/>
वेधाः स्वाण्गोजितः क्ड़िष्णो द्ड़िढः सन्कर्षणोअच्युतः । <br/>
वरूणो वारुणो व्ड़िक्शःवृक्षः पुष्कराक्शोपुष्कराक्षो महामनाः ।। ५९ ।।
 
भगवान भगहानन्दीभगहानंदी वनमाली हलायुधः । <br/>
आदित्यो ज्योतिरादित्यः सहीष्णुरसहीष्णु:-गतिसत्तमः ।। ६० ।।
 
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । <br/>
दिविहदिवि:-स्प्ड़िकस्पृक् सर्वद्ड़िकसर्वदृक व्यासो वाचस्पतिरवाचस्पति:-अयोनिजः ।। ६१ ।।
 
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक । <br/>
सन्न्यासक्ड़ितसंन्यासकृत्-छमः शान्तोशांतो निष्ठा शान्तिःशांतिः परायणम ।। ६२ ।।
 
शुभाण्गःशुभांगः शान्तिदःशांतिदः स्रष्टा कुमुदः कुवलेशयः । <br/>
गोहितो गोपतिर्गोप्ता व्ड़िषभाक्शोवृषभाक्षो व्ड़िषप्रियःवृषप्रियः ।। ६३ ।।
 
अनिवर्ती निव्ड़ित्तात्मानिवृत्तात्मा संक्शेप्तासंक्षेप्ता क्शेमक्ड़ितक्षेमकृत्-षिवःशिवः । <br/>
श्रीवत्सवक्शाःश्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। ६४ ।।
 
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । <br/>
श्रीधरः श्रीकरः श्रेयः श्रीमाणश्रीमाऩ्-ल्लोकत्रयाश्रयःलोकत्रयाश्रयः ।। ६५ ।।
 
स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: । <br/>
स्वक्शः स्वण्गः शतानन्दो नन्दिर्ज़्Yोर्तिड़्गणेश्वरः । <br/>
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। ६६ ।।
 
उदीर्णः सर्वतससर्वत:-चक्शुरनीशःचक्षुरनीशः शाश्वतस्थिरः । <br/>
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। ६७ ।।
 
अर्चिष्मानर्चितः कुम्भोकुंभो विशुद्धात्मा विशोधनः । <br/>
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। ६८ ।।
 
पंक्ति 214:
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। ६९ ।।
 
कामदेवः कामपालः कामी कान्तःकांतः क्ड़ितागमःकृतागमः । <br/>
अनिर्देश्यवपुर्विष्णुरअनिर्देश्यवपुर्विष्णु: वीरोअनन्तोवीरोअनंतो धनंजयः ।। ७० ।।
 
ब्रह्मण्यो ब्रह्मक्ड़ितब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । <br/>
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। ७१ ।।
 
पंक्ति 229:
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। ७४ ।।
 
सद्गतिः सत्क्ड़ितिःसकृतिः सत्ता सद्भूतिः सत्परायणः । <br/>
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। ७५ ।।
 
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः । <br/>
दर्पहा दर्पदो द्ड़िप्तोदृप्तो दुर्धरो-अथापराजितः ।। ७६ ।।
 
विश्वमूर्तिरंअहामूर्तिर.दीप्तमूर्तिरविश्वमूर्तिमहार्मूर्ति:-दीप्तमूर्ति:-अमूर्तिमान । <br/>
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। ७७ ।।
 
एको नैकः सवः कः किं यत.-तत.-पदमनुत्तमम । <br/>
लोकबन्धुर.लोकबंधु:-लोकनाथो माधवो भक्तवत्सलः ।। ७८ ।।
 
सुवर्णोवर्णो हेमाण्गोहेमांगो वराण्ग.श्चन्दनाण्गदीवरांग:चंदनांगदी । <br/>
वीरहा विषमः शून्यो घ्ड़िताशीरऽचलश्चलःघृताशीरऽचलश्चलः ।। ७९ ।।
 
अमानी मानदो मान्यो लोकस्वामी त्रिलोकध्ड़िकत्रिलोकधृक । <br/>
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। ८० ।।
 
तेजोव्ड़िषोतेजोवृषो द्युतिधरः सर्वशस्त्रभ्ड़ितांसर्वशस्त्रभृतां वरः । <br/>
प्रग्रहो निग्रहो व्यग्रो नैकश्ड़िण्गोनैकश्रृंगो गदाग्रजः ।। ८१ ।।
 
चतुर्मूर्ति.श्चतुर्बाहु.:-चतुर्बाहु:-श्चतुर्व्यूह.श्चतुर्गतिः:-चतुर्गतिः । <br/>
चतुरात्मा चतुर्भाव.श्चतुर्वेदविदेकपात:चतुर्वेदविदेकपात ।। ८२ ।।
 
समावर्तो-अनिव्ड़ित्तात्माअनिवृत्तात्मा दुर्जयो दुरतिक्रमः । <br/>
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। ८३ ।।
 
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः । <br/>
शुभाण्गो लोकसारण्गः सुतन्तु.स्तन्तुवर्धनः । <br/>
इन्द्रकर्माइंद्रकर्मा महाकर्मा क्ड़ितकर्माकृतकर्मा क्ड़ितागमःकृतागमः ।। ८४ ।।
 
उद्भवः सुन्दरःसुंदरः सुन्दोसुंदो रत्ननाभः सुलोचनः । <br/>
अर्को वाजसनः श्ड़िण्गीश्रृंगी जयन्तःजयंतः सर्वविज-जयी ।। ८५ ।।
 
सुवर्णबिन्दुरक्शोभ्यःसुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः । <br/>
महाह्ड़दोमहाह्रदो महागर्तो महाभूतो महानिधः ।। ८६ ।।
 
कुमुदः कुन्दरःकुंदरः कुन्दःकुंदः पर्जन्यः पावनो-अनिलः ।<br/>
अम्ड़िताशोअमृताशो-अम्ड़ितवपुःअमृतवपुः सर्वज्ञः सर्वतोमुखः ।। ८७ ।।
 
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । <br/>
न्यग्रोधो.उदुम्बरोऔदुंबरो-अश्वत्थ:-चाणूरान्ध्रनिषूदनःचाणूरांध्रनिषूदनः ।। ८८ ।।
 
सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः । <br/>
अमूर्तिरनघो-अचिन्त्यो भयक्ड़ितअचिंत्यो भयकृत्-भयनाशनः ।। ८९ ।।
 
अणुर्ब्ड़िहतअणु:-बृहत क्ड़िशःकृशः स्थूलो गुणभ्ड़िन्निर्गुणोगुणभृन्निर्गुणो महानमहान् । <br/>
अध्ड़ितःअधृतः स्वध्ड़ितःस्वधृतः स्वास्यः प्राग्वन्शोप्राग्वंशो वन्शवर्धनःवंशवर्धनः ।। ९० ।।
 
भारभ्ड़ित.भारभृत्-कथितो योगी योगीशः सर्वकामदः । <br/>
आश्रमः श्रमणः क्शामःक्षामः सुपर्णो वायुवाहनः ।। ९१ ।।
 
धनुर्धरो धनुर्वेदो दण्डोदंडो दमयिता दमः । <br/>
अपराजितः सर्वसहो नियन्तानियंता नियमो यमः ।। ९२ ।।
 
सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः । <br/>
अभिप्रायः प्रियार्हो-अर्हः प्रियक्ड़ितप्रियकृत-प्रीतिवर्धनः ।। ९३ ।।
 
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः । <br/>
रविर्विरोचनः सूर्यः सविता रविलोचनः ।। ९४ ।।
 
अनन्तोअनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । <br/>
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। ९५ ।।
 
सनात सनात्-सनातनतमः कपिलः कपिरव्ययः । <br/>
स्वस्तिदः स्वस्तिक्ड़ितस्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्शिणःस्वस्तिदक्षिणः ।। ९६ ।।
 
अरौद्रः कुण्डलीकुंडली चक्री विक्रम्यूर्जितशासनः । <br/>
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। ९७ ।।
 
अक्रूरः पेशलो दक्शोदक्षो दक्शिणःदक्षिणः क्शमिणांक्षमिणां वरः । <br/>
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। ९८ ।।
 
उत्तारणो दुष्क्ड़ितिहादुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । <br/>
वीरहा रक्शणःरक्षणः सन्तोसंतो जीवनः पर्यवस्थितः ।। ९९ ।।
 
अननन्तरूपोअनंतरूपो-अनन्तश्रीरअनंतश्री: जितमन्युरजितमन्यु: भयापहः । <br/>
चतुरस्रोचतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ।। १०० ।।
 
अनादिर्भूर्भुवो लक्श्मीःलक्ष्मी: सुवीरो रुचिराण्गदःरुचिरांगदः । <br/>
जननो जनजन्मादिरजनजन्मादि: भीमो भीमपराक्रमः ।। १०१ ।।
 
आधारनिलयो-धाता पुष्पहासः प्रजागरः । <br/>
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। १०२ ।।
 
प्रमाणं प्राणनिलयः प्राणभ्ड़ितप्राणभृत प्राणजीवनः । <br/>
तत्त्वं तत्त्वविदेकात्मा जन्मम्ड़ित्यु.जन्ममृत्यु जरातिगः ।। १०३ ।।
 
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः । <br/>
यज्ञो यज्ञपतिर्यज्वा यज्ञाण्गोयज्ञांगो यज्ञवाहनः ।। १०४ ।।
 
यज्ञभ्ड़िद.यज्ञक्ड़िद.यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुग.यज्ञभुक्-यज्ञसाधनः । <br/>
यज्ञान्तक्ड़िद.यज्ञगुह्यमन्नमऽन्नादयज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। १०५ ।।
 
आत्मयोनिः स्वयंजातो वैखानः सामगायनः । <br/>
देवकीनन्दनःदेवकीनंदनः स्रष्टा क्शितीशःक्षितीशः पापनाशनः ।। १०६ ।।
 
शण्खभ्ड़िन्नन्दकीशंखभृन्नंदकी चक्री शार्ण्गर्धन्वाशार्ङ्गधन्वा गदाधरः । <br/>
रथाण्गपाणिरऽक्शोभ्यःरथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। १०७ ।।<br/>
सर्वप्रहरणायुध ॐ नमः इति । <br/>
 
वनमालि गदी शार्न्गीशार्ङ्गी शन्खीशंखी चक्री च नन्दकीनंदकी । <br/>
श्रीमान् नारायणो विष्णु:-वासुदेवोअभिरक्षतु ।।
स्रीमान्नारायनो विश्नुर.वासुदेवोअभिरक्शथु ।।
==संबंधित कड़ियाँ==
*[http://sa.wikipedia.org/wiki/महाभारतं महाभारतं] (संस्कृत विकिपीडिया पर)