"तन्त्रालोक": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 233:
जयरथ इसमें यह अंश जोड़ते है- तेन शक्त्यात्मत्वेन हेतुना निजनिजतन्त्रप्रसिद्धविद्याभ्रंशेऽपि तन्त्रान्तरीय मन्त्रा न्यस्ताः..... मालिन्या......... पुनन्र्यासात्...... स्वम्नायाम्नातूफलोन्मुखाः सम्पाद्यन्ते इत्यर्थः। तं0 आ0 वि0 भा0 6, पृ0 251
75. इह-स्वकण्ठेनैप पाठेडयमाशयो....... यदत्र बहुनि शास्त्रन्तरेष्वसमम्जसानि पाठान्तराणि सम्भवान्ति-इति श्रोतृणां मा भूत्संमोहः। तं0 आ0 वि0 भा0 4, पृ0 1356
 
[[en:Tantraloka]]