"वैदिक स्वराघात": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 14:
श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः
प्रजाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ माघशँ॑सो रु॒द्रस्य॑ हे॒तिः
परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥1॥॥१॥
य॒ज्ञस्य॑ घो॒षद॑सि॒प्रत्यु॑ष्टँ॒रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छ॒
पंक्ति 23:
सुस॒म्भृता॑ त्वा॒ संभ॑रा॒म्यदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्यै स॒न्नह॑नं पू॒षा ते॑ ग्र॒न्थिं
ग्॑रथ्नातु॒ स ते॒ मास्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते॑र्मूर्ध्ना
ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवं ग॒मम॑सि ॥2॥॥२॥
 
==वैदिक स्वराङ्कन==