"कामन्दकीय नीतिसार": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 2:
 
नीतिसार के आरम्भ में ही विष्णुगुप्त चाणक्य की प्रशंशा की गयी है-
 
{{poem}}
: वंशे विशालवंश्यानाम् ऋषीणामिव भूयसाम् ।
: अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥
: जातवेदा इवार्चिष्मान् वेदान् वेदविदांवरः ।
: योधीतवान् सुचतुरः चतुरोऽप्येकवेदवत् ।।
: यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
: पपात मूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥
: एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
: आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ।।
: नीतिशास्त्रामृतं धीमान् अर्थशास्त्रमहोदधेः ।
: समुद्दद्ध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति ॥
{{/poem}}
 
== रचनाकाल ==