"नवरत्न": अवतरणों में अंतर

No edit summary
छो बॉट: वर्तनी एकरूपता।
पंक्ति 5:
: वज्रमणि, वैडूर्यमणि, पद्ममणि, माणिक्यमणि, मरकतं, गोमेधिक, विद्रुम, मुक्ता और नील
 
* माणिक्य (Ruby) - सूर्यः
* मरकत (Emerald) - बुधः
* वज्र (Diamond) - शुक्रः
* मुक्ता (Pearl) - चन्द्रः
* गोमेधक (Hessonite) - राहुः
* वैडूर्य (Chrysoberyl) - केतुः
* प्रवाल अथवा विद्रुम (Coral) - मङ्गल
* पद्मराग अथवा पुष्यराग अथवा पुष्पराज अथवा पुष्पराग (Yellow sapphire) - गुरुः
* इन्द्रनील (Blue Sapphire) - शनिः
 
: ''माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोः
: ''माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम
: ''देवेज्यस्य च पुष्पराजमसुराचार्यस्य वज्रं शनेः
: ''नीलं निर्मलमन्ययोश्च गदिते गोमेद-वैदूर्यके
 
== इन्हें भी देखें==