"चक्रवाल विधि": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति 5:
: ''ह्रस्वज्येष्ठपदक्षेपान् भाज्यप्रक्षेपभाजकान् ।
: ''कृत्वा कल्प्यो गुणस्तत्र तथा प्रकृतितश्च्युते॥
: ''गुणलब्धिः पदं ह्रस्वं ततो ज्येष्ठतमोsसकृत्।ज्येष्ठतमोऽसकृत्।
: ''त्यक्त्वा पूर्वपदक्षेपांश्चक्रवालमिदं जगुः॥
: ''चतुर्द्वेकयुतावेवमभिन्ने भवतः पदे।