"धातु (संस्कृत के क्रिया शब्द)": अवतरणों में अंतर

टैग: मोबाइल संपादन मोबाइल एप सम्पादन Android app edit
No edit summary
पंक्ति 27:
: '''क्रिया''' : संगच्छ, निर्गच्छति, उपगमिष्यामि,
 
== संस्कृत में धातु रूप [https://www.mycoaching.in/2019/02/sanskrit-me-kriya.html<nowiki>]</nowiki> ==
'''परस्मैपद''' पद की सभी लकारों की धातु रुप सरंचना
{| class="wikitable"
|+
१. लट् लकार (वर्तमान काल, Present Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|ति
|तस् (तः)
|अन्ति
|-
!मध्यम पुरुष
|सि
|थस् (थः)
|थ
|-
!उत्तम पुरुष
|मि
|वस् (वः)
|मस् (मः)
|}
{| class="wikitable"
|+२. लोट् लकार (अनुज्ञा, Imperative Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|तु
|ताम्
|अन्तु
|-
!मध्यम पुरुष
|हि
|तम्
|त
|-
!उत्तम पुरुष
|आनि
|आव
|आ
|}
{| class="wikitable"
|+३. लङ्ग् लकार (भूतकाल, Past Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|त्
|ताम्
|अन्
|-
!मध्यम पुरुष
|स्
|तम्
|त
|-
!उत्तम पुरुष
|अम्
|व
|
|}
{| class="wikitable"
|+४. विधिलिङ्ग् लकार (चाहिए के अर्थ में, Potential Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|यात्
|याताम्
|युस्
|-
!मध्यम पुरुष
|यास्
|यातम्
|यात्
|-
!उत्तम पुरुष
|याम्
|याव
|याम
|}
{| class="wikitable"
|+५. लुट् लकार (प्रथम भविष्यत्, First Future Tense of Periphrastic)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|ता
|तारौ
|तारस्
|-
!मध्यम पुरुष
|तासि
|तास्थस्
|तास्थ
|-
!उत्तम पुरुष
|तास्मि
|तास्वस्
|तास्मस्
|}
{| class="wikitable"
|+६. ऌट् लकार (द्वितीय भविष्यत्, Second Future Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|स्यति
|स्यतम् (स्यतः)
|स्यन्ति
|-
!मध्यम पुरुष
|स्यसि
|स्यथस् (स्यथः)
|स्यथ
|-
!उत्तम पुरुष
|स्यामि
|स्यावः
|स्यामः
|}
{| class="wikitable"
|+७. ऌङ्ग् लकार (हेतुहेतुमद्भूत, Conditional Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|स्यत्
|स्यताम्
|स्यन्
|-
!मध्यम पुरुष
|स्यस्
|स्यतम्
|स्यत्
|-
!उत्तम पुरुष
|स्यम
|स्याव
|स्याम
|}
{| class="wikitable"
|+८. आशीर्लिन्ग लकार (आशीर्वाद देना, Benedictive Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|यात्
|यास्ताम्
|यासुस
|-
!मध्यम पुरुष
|यास्
|यास्तम्
|यास्त
|-
!उत्तम पुरुष
|यासम्
|यास्व
|यास्म
|}
{| class="wikitable"
|+९. लिट् लकार (अतीत, Past Perfect Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|अ
|अतुस्
|उस्
|-
!मध्यम पुरुष
|थ
|अथुस्
|अ
|-
!उत्तम पुरुष
|अ
|व
|म
|}
{| class="wikitable"
|+१०. लुङ्ग् लकार (अतीत, Perfect Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|द्
|ताम्
|अन्
|-
!मध्यम पुरुष
|स्
|तम्
|त
|-
!उत्तम पुरुष
|अम्
|व
|म
|}
<br />
== इन्हें भी देखें ==
* [[धातुपाठ]]