"धातु (संस्कृत के क्रिया शब्द)": अवतरणों में अंतर

पंक्ति 53:
|}
{| class="wikitable"
|+२. लोट्लिट् लकार (अनुज्ञापरोक्ष भूतकाल, ImperativePast Perfect MoodTense)
!पुरुष
!एकवचन
पंक्ति 60:
|-
!प्रथम पुरुष
|अ
|तु
|अतुस्
|ताम्
|उस्
|अन्तु
|-
!मध्यम पुरुष
|थ
|हि
|अथुस्
|तम्
|
|-
!उत्तम पुरुष
|अ
|आनि
|आव
|आ
|}
{| class="wikitable"
|+३. लङ्ग् लकार (अनद्यतन भूतकाल, Past Tense)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|त्
|ताम्
|अन्
|-
!मध्यम पुरुष
|स्
|तम्
|त
|-
!उत्तम पुरुष
|अम्
|व
|
|}
{| class="wikitable"
|+३. लुट् लकार (अनद्यतन भविष्यत्, First Future Tense of Periphrastic)
|+४. विधिलिङ्ग् लकार (चाहिए के अर्थ में, Potential Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|यात्
|याताम्
|युस्
|-
!मध्यम पुरुष
|यास्
|यातम्
|यात्
|-
!उत्तम पुरुष
|याम्
|याव
|याम
|}
{| class="wikitable"
|+५. लुट् लकार (अनद्यतन भविष्यत्, First Future Tense of Periphrastic)
!पुरुष
!एकवचन
Line 141 ⟶ 97:
|}
{| class="wikitable"
|+. ऌट् लकार (सामान्य भविष्यत्, Second Future Tense)
!पुरुष
!एकवचन
Line 163 ⟶ 119:
|}
{| class="wikitable"
|+. ऌङ्ग्लङ्ग् लकार (हेतुहेतुमद्भूतअनद्यतन भूतकाल, ConditionalPast MoodTense)
!पुरुष
!एकवचन
Line 170 ⟶ 126:
|-
!प्रथम पुरुष
|त्
|स्यत्
|ताम्
|स्यताम्
|अन्
|स्यन्
|-
!मध्यम पुरुष
|स्
|स्यस्
|तम्
|स्यतम्
|त
|स्यत्
|-
!उत्तम पुरुष
|अम्
|स्यम
|व
|स्याव
|म
|स्याम
|}
{| class="wikitable"
|+६. विधिलिङ्ग् लकार (चाहिए के अर्थ में, Potential Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|यात्
|याताम्
|युस्
|-
!मध्यम पुरुष
|यास्
|यातम्
|यात्
|-
!उत्तम पुरुष
|याम्
|याव
|याम
|}
{| class="wikitable"
|+. आशीर्लिन्ग लकार (आशीर्वाद देना, Benedictive Mood)
!पुरुष
!एकवचन
Line 207 ⟶ 185:
|}
{| class="wikitable"
|+. लिट्लुङ्ग् लकार (परोक्षसामान्य भूतकाल, Past Perfect Tense)
!पुरुष
!एकवचन
Line 214 ⟶ 192:
|-
!प्रथम पुरुष
|द्
|अ
|ताम्
|अतुस्
|अन्
|उस्
|-
!मध्यम पुरुष
|स्
|थ
|तम्
|अथुस्
|
|-
!उत्तम पुरुष
|अम्
|अ
|व
|म
|}
{| class="wikitable"
|+१०. लुङ्ग्ऌङ्ग् लकार (सामान्य भूतकालहेतुहेतुमद्भूत, PerfectConditional TenseMood)
!पुरुष
!एकवचन
Line 236 ⟶ 214:
|-
!प्रथम पुरुष
|स्यत्
|द्
|स्यताम्
|स्यन्
|-
!मध्यम पुरुष
|स्यस्
|स्यतम्
|स्यत्
|-
!उत्तम पुरुष
|स्यम
|स्याव
|स्याम
|}
{| class="wikitable"
|+१०. लोट् लकार (अनुज्ञा, Imperative Mood)
!पुरुष
!एकवचन
!द्विवचन
!वहुवचन
|-
!प्रथम पुरुष
|तु
|ताम्
|अन्तु
|अन्
|-
!मध्यम पुरुष
|हि
|स्
|तम्
|त
|-
!उत्तम पुरुष
|आनि
|अम्
|आव
|व
|आम
|म
|}
<br />