"आयतुल कुर्सी": अवतरणों में अंतर

पंक्ति 57:
|<poem>
परमकृपामयस्य अपारदयाप्रदस्य अल्लाहस्य/परमेश्वरस्य नामनि
 
 
 
अल्लाहम् अपारज्ञीवम् अनन्तधारकम् अस्ति न इलाहः (ईश्वरः, देवः) अस्ति तद् विना, न तद् तन्द्रा स्पृशति न च एव निद्रा, तस्मै सन्ति यानि पृथ्व्याम् अपि च नभेषु, कः प्राप्नोति तस्मात् माध्यस्थ्यः तस्य आज्ञा विना? तद् जानाति यानि सन्ति तेषाम् अग्रेषु पृष्ठेषु च, न तस्य ज्ञानात् किमपि ते गुण्ठयन्ति विना यत् तद् इच्छति, तस्य महासनं पृथ्वीम् अपि च नभान् वेष्टयति, न च एव क्लामयति एतयोः संरक्षणे तद् च परमोर्ध्वम् अतिमहद् अस्ति।