"वेदांग": अवतरणों में अंतर

छो ABHISHEKTIWARI2324 (Talk) के संपादनों को हटाकर Sanjeev bot के आखिरी अवतरण को पूर्...
टैग: वापस लिया
छो बॉट: आंशिक वर्तनी सुधार।
पंक्ति 12:
: ''ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते।''
: ''शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्''
: ''तस्मात्साङ्कमधीत्यैवतस्मात्सांकमधीत्यैव ब्रह्मलोके महीयते॥''
 
== परिचय ==
पंक्ति 26:
कण्ठः – अकुहविसर्जनीयानां कण्ठः – (अ‚ क्‚ ख्‚ ग्‚ घ्‚ ड्。‚ ह्‚ : = विसर्गः )
 
तालुः – इचुयशानां तालुः – (इ‚ च्‚ छ्‚ ज्‚ झ्‚ ञ्‚ं‚ य्‚ श् )
 
मूर्धा – ऋटुरषाणां मूर्धा – (ऋ‚ ट्‚ ठ्‚ ड्‚ ढ्‚ ण्‚ र्‚ ष्)
पंक्ति 34:
ओष्ठः – उपूपध्मानीयानां ओष्ठौ – (उ‚ प्‚ फ्‚ ब्‚ भ्‚ म्‚ उपध्मानीय प्‚ फ्)
 
नासिका च – ञमड。णनानां नासिका च (ञ्‚ं‚ म्‚ ड्。‚ण्‚ न्)
 
कण्ठतालुः – एदैतोः कण्ठतालुः – (ए‚ एे)