"समराङ्गणसूत्रधार": अवतरणों में अंतर

पंक्ति 109:
 
==संरचना==
'''समरांगनसूत्र के ८३ अध्यायों के नाम-'''
{| class="wikitable"
# समराङ्गणसूत्रधारा नाम प्रथमोऽध्यायः
|-
# विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः
! अध्याय !! नाम
# प्रश्नो नाम तृतीयोऽध्यायः
|-
# महदादिसर्गश्चतुर्थोऽध्यायः
| १ || महासमागमन
# भुवनकोशः पञ्चमोऽध्यायः
|-
# सहदेवाधिकारः षष्ठोऽध्यायः
| ३ || प्रश्न
# वर्णाश्रमप्रविभागः सप्तमोऽध्यायः
|-
# भूमिपरीक्षा नामाष्टमोऽध्यायः
| ५ || भुवनकोश
# हस्तलक्षणं नाम नवमोऽध्यायः
|-
# पुरनिवेशो दशमोऽध्यायः
| ६ || सहदेवाधिकार
# वास्तुत्रयविभागो नामैकादशोऽध्यायः
|-
# नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः
| ८ || भूमिपरीक्षा
# मर्मवेधस्त्रयोदशोऽध्यायः
|-
# पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः
| ९ || हस्तलक्षणम्
# राजनिवेशो नाम पञ्चदशोऽध्यायः
|-
# वनप्रवेशो नाम षोडशोऽध्यायः
| १० ||
# इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः
|-
# नगरादिसंज्ञा नामाष्टादशोऽध्यायः
| ११ || वास्तुत्रयविभाग
# चतुःशालविधानं नामैकोनविंशोऽध्यायः
|-
# निम्नोच्चादिफलानि नाम विंशोऽध्यायः
| १२ ||
# द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः
|-
# द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः
| १३ || मर्मवेध
# एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः
|-
# द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः
| १४ ||
# समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः
|-
# आयादिनिर्णयो नाम षड्विंशोऽध्यायः
| १५ || राजनिवेशः
# सभाष्टकं नाम सप्तविंशोऽध्यायः
|-
# गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः
| १६ || वनप्रवेश
# शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः
|-
# राजगृहं नाम त्रिंशोऽध्यायः
| १७ ||
# यन्त्रविधानं नामैकत्रिंशोऽध्यायः
|-
# गजशाला नाम द्वात्रिंशोऽध्यायः
| १८ ||
# अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः
|-
# अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः
| १९ ||
# शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः
|-
# बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः
| २० ||
# कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः
|-
# वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः
| ८३ ||
# द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः
|}
# पीठमानं नाम चत्वारिंशोऽध्यायः
# चयविधिर्नामैकचत्वारिंशोऽध्यायः
# शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः
# द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः
# स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः
# अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः
# तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः
# वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः
# गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः
# रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः
# प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः
# अथायतननिवेशो नामैकपञ्चाशोऽध्यायः
# प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः
# जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः
# प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः
# मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः
# रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः
# मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः
# प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः
# विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः
# श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः
# पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः
# द्रा विडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः
# मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः
# दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः
# भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः
# मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः
# सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः
# जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः
# जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः
# लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः
# चित्रोद्देशो नामैकसप्ततितमोऽध्यायः
# भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः
# लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः
# अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः
# मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः
# प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः
# देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः
# दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः
# ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः
# वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः
# पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः
# रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः
# पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः
 
==सन्दर्भ==