No edit summary
पंक्ति 1:
{{आधार}}
'''भावप्रकाश''' [[आयुर्वेद]] का एक मूल ग्रन्थ है। इसके रचयिता आचार्य [[भाव मिश्र]] थे। भावप्रकाश में आयुवैदिक औषधियों में प्रयुक्त वनस्पतियों एवं जड़ी-बूटियों का वर्णन है। भावप्रकाश, [[माधवनिदान]] तथा [[शार्ङ्गधरसंहिता]] को संयुक्त रूप से 'लघुत्रयी' कहा जाता है।
 
==भावप्रकाश के वर्ण्य-विषय==
 
===श्रीमदभावमिश्रप्रणीतः भाव प्रकाशः पूर्व खण्डम===
* अथ सृष्टिप्रकरणं ग्रन्थारम्भश्च
* अथ गर्भप्रकरणम
* अथ चतुर्थं बालप्रकरणम
* अथ पञ्चमं दिनचर्यादिप्रकरणम
* अथ षष्ठं मिश्रप्रकरणम
 
===भावप्रकाशनिघण्टुः===
* अथ कर्पूरादिवर्गः
* अथ गुडूच्यादिवर्गः
* अथ पुष्पवर्गः
* अथ वटादिवर्गः
* अथ आम्रादिफलवर्गः
* अथाष्टमो धात्वादिवर्गोपरनामको धातूपधातुरसोपरसरत्नो...
* अथ नवमो धान्यवर्गः
* अथ शाकवर्गः
* अथैकादशो मांसवर्गः
* अथ द्वादशः कृतान्नवर्गः
* अथ वारिवर्गः
* अथ दुग्धवर्गः
* अथ दधिवर्गः
* अथ तक्रवर्गः
* अथ नवनीत वर्गः
* अथ घृतवर्गः
* अथ मूत्रवर्गः
* अथ तैलवर्गः
* अथ सन्धानवर्गः
* अथ मधुवर्गः
* अथ इक्षुवर्गः
 
===भाव प्रकाशः पूर्वखण्डे द्वितीयो भागः===
* तत्र सप्तमं...
* अथ द्वितीयं भेषजविधानप्रकरणम
* अथ तृतीयं धात्वादिशोधनमारण विधिप्रकरणम ३
* अथ चतुर्थं स्नेहपानविधिप्रकरणम
* अथ पञ्चमं पञ्चकर्मविधिप्रकरणम
* अथ षष्ठं धूमपानादिविधिप्रकरणम
* अथ सप्तमं रोगिपरीक्षाप्रकरणम
 
===मध्यखण्डम===
* ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरण...
* अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरण...
* अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरण...
* अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरण...
* अथ द्वितीयोऽतिसाराधिकारः
* अथ तृतीयो ज्वरातिसाराधिकारः
* अथ चतुर्थो ग्रहणीरोगाधिकारः
 
====मध्यखण्डम् तत्र द्वितीयो भागः====
* अथ पञ्चमोऽशोऽधिका...
* अथ षष्ठो जठरान्निगविकाराधिकारः
* अथ सप्तमः कृमिरोगाधिकारः
* अथाष्टमः पाण्डुरोगकामलाहलीमकाधिकारः
* अथ नवमो रक्तपित्ताधिकारः
* अथ दशमोऽम्लपित्तश्लेष्मपित्ताधिकारः
* अथैकादशो राजयक्ष्माधिकारः
* अथ द्वादशः कासरोगाधिकारः
* अथ त्रयोदशो हिक्काऽधिकारः
* अथ चतुर्दशः श्वासरोगाधिकारः
* पञ्चदशः स्वरभेदाधिकारः
* षोडशोऽरोचकाधिकारः
* अथ सप्तदशश्छर्द्यधिकारः
* अष्टादशस्तृष्णाऽधिकारः
* अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिक
* अथ विंशो मदात्ययाधिकारः
* अथैकविंशो दाहाधिकारः
* अथ द्वाविंश उन्मादाधिकारः
* अथ त्रयोविंशोऽपस्माराधिकारः
* अथ चतुर्विंशो वातव्याध्यधिकारः
* अथ पञ्चविंश ऊरुस्तम्भाधिकारः
* अथ षड्विंश आमवाताधिकारः
* अथ सप्तविंशः पित्तव्याध्यधिकारः
* अथाष्टाविंशः श्लेष्मव्याध्यधिकारः
* अथैकोनत्रिंशो वातरक्ताधिकारः
 
====मध्यखण्डम तृतीयो भागः====
* अथ तरिंशः शूलाधिकारः
* अथैकतरिंश उदावर्ततानाहाधिकारः
* अथ द्वात्रिंशो गुल्माधिकारः
* अथ त्रयस्त्रिंशः प्लीहयकृदधिकारः
* अथ चतुस्त्रिंशो हृद्रो गाधिकारः
* अथ पञ्चत्रिंशोमूत्रकृच्छ्राधिकारः
* अथ षट्त्रिंशो मूत्राघाताधिकारः
* अथ सप्तत्रिंशोऽश्मरीरोगाधिकारः
* अथाष्टत्रिंशत्तमः प्रमेहपिडिकाऽधिकारः
* अथैकोनचत्वारिंशत्तमः स्थौल्याधिकारः
* अथ चत्वारिंशत्तमः कार्श्याधिकारः
* अथैकचत्वारिंशत्तम उदराधिकारः
* अथ द्विचत्वारिंशत्तमः शोथाधिकारः
* अथ त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः
* अथ चतुश्चत्वारिंशत्तमो गलगण्डगण्डमाला ग्रन्थ्यर्बु
* अथ पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः
* अथ षट्चत्वारिंशत्तमो विद्र ध्यधिकारः
* अथ सप्तचत्वारिंशत्तमो व्रणशोथाधिकारः
* अथाष्टचत्वारिंशत्तमो भग्नाधिकारः
* अथैकोनपञ्चाशत्तमो नाडीव्रणाधिकारः
* अथ पञ्चाशत्तमो भगन्दराधिकारः
* अथैकपञ्चाशत्तम उपदंशाधिकारः -
* अथ त्रिपञ्चाशत्तमः शूकदोषाधिकारः
* अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः
* अथ पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः
* अथ षट्पञ्चाशत्तमो विसर्पाधिकारः
* अथ सप्तपञ्चाशत्तमो स्नायुरोगाधिकारः
* अथाष्टपञ्चाशत्तमो विस्फोटकाधिकारः
* अथैकोनषष्टितमः फिरङ्गरोगाधिकारः
* अथ षष्टितमो मसूरिकाशीतलाऽधिकारः
* अथैकषष्टितमः क्षुद्र रोगाधिकारः
* अथ द्विषष्टितमः शिरोरोगाधिकारः
 
 
==इन्हें भी देखें==