"बृहत्संहिता": अवतरणों में अंतर

No edit summary
पंक्ति 5:
 
*१-२६. पीठिका, विविध ज्यौतिषोपयोगी विषय, ग्राहचारो ग्रहभुक्तिर्ग्र्हयुध्दम् इत्यादि ।
: (१- परिचय , २- ज्योतिष, ३-आदित्यचार, ४-चन्द्रचार, ५-राहुचार, ६-भौमचार, ७-बुधचार, ८-बृहस्पतिचार, ९-शुक्रचार, १०-शनैश्चरचार, ११-केतु, १२-अगस्त्य, १३-सप्तर्षि, १४-कूर्मविभाग, १५-नक्षत्रव्यूह, १६-ग्रहभक्तियोग, १७-ग्रहयुद्ध, १८-शशिग्रहसमागम, १९-ग्रहवर्षाफल, २०-ग्रहशृंगाटक, २१-गर्भलक्षण, २२-गर्भधारण, २३-प्रवर्षण, २४-रोहिणीयोग, २५-स्वातियोग, २६-आषाढ़ीयोग)
*२७. वायुर्यद वाति विविधैः प्रकारैस्तेषां फलानि ।
 
*२८. वर्षा का पूर्वानुमान
*२७-वातचक्र,
*२९. पुष्पलता- समृद्ध्या आरोग्य-वृष्टि-दुर्भिक्षादीनां पूर्वानुमानानि ।
*२८.-सद्योवर्षण (वर्षा का पूर्वानुमान),
*३० सन्ध्याकालीयानां वर्णानां विविधानां च प्रकाराणां वीक्षणेन निसर्गे संभाव्यमानानां घटनानां पूर्वानुमानम् ।
*२९-कुसुमलता (समृद्धि, आरोग्य, वृष्टि, दुर्भिक्ष आदि का पूर्वानुमान)
*३१-३२. भूकम्पः ।
*३०-सन्ध्यालक्षण (संध्या काल में दिखने वाले विविध वर्णों के आधार पर सम्भावित घटनाओं का पूर्वानुमान
*३३. उल्का ।
*३१-३२. भूकम्पः ।भूकम्प
*३३. उल्का
*३४. सूर्यपरिवेषश्चन्द्रपरिवेषश्च (सूर्यं चन्द्रं च परितः कदाचिद् दृश्या वर्तुलाकारा प्रकाशरेखा)
*३५. अतिपेलवानां मेघानां कारणतः (हिमनिबिडेषु प्रदेशेषु ) दृश्यमानस्य प्रतिसूर्यस्य लक्षणानि ।
Line 53 ⟶ 55:
*१०३. विवाहप्रसंगे ग्रहनक्षत्रादीनां स्थितिगतीरवलम्ब्य पूर्वानुमेयानि भवितव्यानि; विविधच्छन्दोबन्धानाम् उदाहरणनि च ।
*१०४-१०५. नक्षत्रपुरुषोपासनाः ।
*१०६. उपसंहारः । विषयानुक्रमणिका
 
==बृहत्संहिता में गणित==