"बृहत्संहिता": अवतरणों में अंतर

पंक्ति 11:
*२९-कुसुमलता (समृद्धि, आरोग्य, वृष्टि, दुर्भिक्ष आदि का पूर्वानुमान)
*३०-सन्ध्यालक्षण (संध्या काल में दिखने वाले विविध वर्णों के आधार पर सम्भावित घटनाओं का पूर्वानुमान
*३१-३२. भूकम्प दिग्दाह
*३२-भूकम्पलक्षण
*३३. -उल्का
*३४. सूर्यपरिवेषश्चन्द्रपरिवेषश्च (सूर्यं चन्द्रं च परितः कदाचिद् दृश्या वर्तुलाकारा प्रकाशरेखा)
*३४-परिवेक्षालक्षण (कभी कभार सूर्य और चन्द्रमा के चारों ओर दिखने वाली वृत्ताकार प्रकाश-रेखा)
*३५. अतिपेलवानां मेघानां कारणतः (हिमनिबिडेषु प्रदेशेषु ) दृश्यमानस्य प्रतिसूर्यस्य लक्षणानि ।
*३५-इन्द्रायुधलक्षण
*३८. वायोरतितीव्रेण वेगेन उध्दूयमानस्य धूलेर्विचारः ।
*३६-गन्धर्वनगरलक्षण
*३९. वात्या ।
*३७-प्रतिसूर्यलक्षण
*४०-४१. ज्यौतिषशास्त्रानुसारिणी कृषिसमृध्दिः ।
*३८-रजस्-लक्षण
*४२. नक्षत्रराश्यानुगुण्येन वित्तस्फातिः, महार्घता, मौल्यह्रासश्च ।
*३९. -वात्या
*४३.इन्द्रध्वजनिर्माणविधानं, तन्महिमानश्च ।
*४०-सश्य-जातक
*४४. देवताविग्रहाः, तथा, वह्नि- [[वृक्ष]] -स्तम्बकरि-वृष्टि – [[जल]] -प्रसूतिसमय-चतुष्पादिपशु –वायु ध्वजानाम् आकस्मिकानि वैपरीत्यानि च ।
*४१-द्रव्य-निश्चय
*४७. आकाशकायानां दर्शनेन ज्ञातव्यं राष्ट्रभवितव्यम् ।
*४२. -नक्षत्रराश्यानुगुण्येन वित्तस्फातिः, महार्घता, मौल्यह्रासश्च ।
*४७. पुष्ये मासि राजभिरनुष्ठातव्यो मङ्गलस्नानाचारः ।
*४३-इन्द्रध्वज
*४४-नीराजनविधि
*४५खञ्जनकलक्षण
*४६-उत्पाताध्याय
*४७-मयूराचित्रक
 
*४७४८. पुष्ये मासि राजभिरनुष्ठातव्यो मङ्गलस्नानाचारः ।
*४९. राजभिर्धारणीयानि मुकुटानि ।
*५०. खड्गनां लक्षणम् ।